Letter writing in sanskrit ( संस्कृत में पत्र लेखन )
संस्कृत के सबसे महत्वपूर्ण पत्रम् का संग्रह सभी छात्रों के लिए प्रकाशित किया जा रहा है पत्रम्ओं की सूची नीचे दी गई है हमने अपनी पूरी कोशिश की है कि महत्वपूर्ण निबंध संस्कृत भाषा में संस्कृत के उपलब्ध कराए जा सकें अगर आपको यह पोस्ट उपयोगी लगी हो तो हमें कमेंट में जरूर बताएं !
पत्रओं की सूची
01. अवकाशार्थं प्रार्थनापत्रम्
02. छात्रवृत्त्यर्थम् आवेदनपत्रम्
03. शुभकामनापत्रम्
04. स्थानान्तरण प्रमाणपत्र-हेतोः आवेदनपत्रम्
हेलो स्टूडेंट अगर आप बोर्ड एग्जाम की तैयारी कर रहे हैं तो आप सही जगह में आ चुके हैं आपको हमारी पोस्ट में फ्री स्टडी मैटेरियल आदि सभी मिलता है अधिक पढ़ने के लिए पोस्ट कि नीचे तक जाएं.......
पत्रम् ( संस्कृत में पत्र लेखन )
01. अवकाशार्थं प्रार्थनापत्रम्
श्रीमन्तः प्राचार्यमहोदयः
शासकीय-उत्कृष्ट-उच्चतर-माध्यमिकविद्यालयः
रीवा, मध्यप्रदेशः
विषयः-अवकाशार्थं प्रार्थनापत्रम्।
श्रीमन्तः,
सेवायां सविनयं निवेदनम् इदं यद् अहम् अद्य अकस्माद् ज्वरपीड़ितः अस्मि । अत एवं विद्यालयम् आगन्तुं सर्वथा असमर्थ: अस्मि। कृपया पञ्चदिवसानां (पञ्चदिनाङ्कत: नव-दिनाङ्क-पर्यन्तम्) अवकाशं स्वीकुर्वन्तु।
दिनाङ्क: 25/07/2023
भवदीय शिष्यः
विनीत
कक्षा-दशमी 'अ' वर्ग:
02. छात्रवृत्त्यर्थम् आवेदनपत्रम्
माननीया: प्राचार्यमहोदया:
होलीक्रास -उच्चतर-माध्यमिक विद्यालय:
भोपालनगरम्, मध्यप्रदेशः
विषयः-छात्रवृत्ति-प्रदानार्थम् आवेदनम्।
महोदयाः,
अहं सविनयं निवेदयामि यत् मम पितुः आर्थिकस्थितिः शोचनीया वर्तते । अहं शिक्षण शुल्कम् अपि दातुम् असमर्था अस्मि । अतः मम कृते श्रीमन्तः छात्रवृत्तिं दापयन्तु इति प्रार्थये।
दिनाङ्कः 25/07/20..
विनयावता
विनीता
कक्षा-दशमी 'ब' वर्ग:
03. शुभकामनापत्रम्
बिलासपुर नगरात्
दिनांक: 27/06/20...
प्रियमित्र आर्यन !
सप्रेम नमस्ते,
अत्र कुशलं, तत्रास्तु । अद्य सायङ्कालीनसमाचारपत्रे भवतः परीक्षापरिणाम: मया पठित: एतद् ज्ञात्वा अहम् अतीव हर्षम् अनुभवामि यत् भवान् द्वादशकक्षायां प्रथमस्थानं प्राप्नोत् । मम सर्वे परिजना: मित्राणि च इदम् अवगत्य अतीव प्रसन्नाः अभवन् । मम साधुवादं स्वीकरोतु । सद्यः एव पत्रोत्तरं ददातु ।
भवत: मित्रम्
विनीत मिश्रा
04. स्थानान्तरण प्रमाणपत्र-हेतोः आवेदनपत्रम्
माननीयाः प्राचार्य महोदयाः
शासकीय उ. मा. विद्यालयः पिपलानी
भोपालनगरम् मध्यप्रदेशः
विषयः-स्थानान्तरण प्रमाणपत्रं प्राप्त्यर्थं आवेदनम्।
महोदया-
सविनयनिवेदनमस्ति पत् मम पिता अत्रैव शिक्षक: अस्ति। तस्य स्थानान्तरण: भोपालनगरात् জतीसगढ प्रदेशस्य रायपुरनगरे अभवत्। अहम् मम पित्रैव सह स्थित्वा तत्रैव अध्ययनं कर्तमिच्ामि । अतः अहम् प्रार्थये यत् मम स्थानान्तरणप्रमाणपत्रं मह्यम् शीघ्रातिशीघ्रं प्रयच्छ ।
धन्यवादम्
दिनाङ्कः-29/08/20....
विनयावता
विनीता मिश्रा
कक्षा X
संस्कृत सामान्य (म.प्र.)
![]() |
संस्कृत में पत्र लेखन 9th & 10th |
Search Tags:-
संस्कृत में मित्र को पत्र / संस्कृत में अवकाश पत्र / संस्कृत में मित्र के पास पत्र / संस्कृत पत्र लेखन कक्षा / संस्कृत में निमंत्रण पत्र / संस्कृत पत्र लेखन कक्षा 10 / अपने विद्यालय के वार्षिकोत्सव का वर्णन करते हुए मित्र को पत्र in sanskrit / संस्कृत पत्र लेखन कक्षा 8
This Website easy to use and i can find all study material at one place.
ReplyDeleteif You have any doubts, Please let me Know.